Yantrodharaka Hanuman

Shri Hanuman

Yantrodharaka Hanuma Stotram

नमामि दूतं रामस्य सुखदं च सुरद्रुमम् पीनवृत्त महाबाहुं सर्वशत्रुनिवारणम् ॥१॥ नानारत्नसमायुक्तं कुंडलादिविराजितम्। सर्वदाभीऽष्टदातारं सतां वै दृढमाहवे ॥२॥ वासिनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा। तुंगांबोधितरंगस्य वाते न परिशोभिते ॥३॥ नानादेशगतैः सद्भिः सेव्यमानं नृपोत्तमैः। धूपदीपादिनैवेद्यैः पंचखाद्यैश्च शक्तितः ॥४॥ भजामि श्रीहनुमंतं हेमकांतिसमप्रभम्। व्यासतीर्थयतीन्द्रेण पूजितं च विधानतः ॥५॥ त्रिवारं यः पठेन्नित्यं स्तोत्रं भक्त्याद्विजोत्तमः। वांचितं लभतेऽभीष्टं षण्मासाभ्यंतरॆ खलु ॥६॥ पुत्रार्थी लभते पुत्रं यशोर्थी लभते यशः। विद्यार्थी लभते विद्या धनार्थी लभते धनम् ॥७॥ सर्वथा मा स्तु सन्देहो हरिः साक्षी जगत्पतिः। यः करोत्यत्र सन्देहं स याति नरकं ध्रुवम् ॥८॥ ॥ इति श्रीव्यासराजयतिकृत यंत्रोद्धारक हनूमत् स्तोत्रम् ॥